Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 83
________________ पंचविंशतितमः शृगालः सिंहः न भवतिः पाठः तिअनी काशीकर महासचिव कमी वाटी Ben ve Dior Door मृगया, शृगालः शावकः सिंही अनुजः प्रति जातिः भयभीत: कातरः निन्दा निन्द कलहः to एकदा एकः सिंहः मृगयायै वने अभ्रमत्। परम् सः किंचित् अपि न अविन्दत्। तदा सः शृगालस्य एकम् शावकम् अपश्यत्। सः तम् शावकम् गृहम् आनयत्। सिंहः सिंहीम् अवदत्-“एषः शावकः तव भोजनम् अस्ति। एतम् खादित्वा तृप्ता भव।" सिंही प्रत्यवदत्-“एषः शावकः। एतम् मारयितुम् न वाञ्छामि। एतम् अहम् पालयिष्यामि। एषः मम तृतीयः पुत्रः भविष्यति। एतौ मम पुत्रौ अस्य अनुजौ भविष्यतः। एषः मम पुत्राभ्याम् सह खेलतु।" त्रयः अपि शावकाः परस्परम् जातिम् न अवागच्छन्। ते परस्परम् खेलन्ति स्म। एकदा ते वने अखेलन्। तदा एकम् गजम् दृष्ट्वा सिंहस्य 76

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122