________________
नया धातु (New verb-root)- निन्द् (1) नए रूप (New nouns)- मृगया-लता के समान ( like लता)
जाति - मति के समान (like मति) नए अव्यय (New avyayas)- प्रति, दृष्टवा = दृश् + क्त्वा मारयितुम् = मारय् + तुमुन् । उपपद विभक्तिः - प्रति के योग में जो शब्द आता है, उसमें सदा दूसरी विभक्ति होती है। (The word used along with प्रति gets the second vibhakti).
(अभ्यासः
मौखिकम् 1. संस्कृत में उत्तर दीजिए (Answer in Sanskrit)सिंहाः कुत्र अभ्रमत्? सः तत्र किमर्थम् अभ्रमत्? सिंही शृगालस्य पुत्रम् कुत्र अनयत् ? शृगालस्य पुत्रः कम् दृष्टवा भयभीतः अभवत् ? अग्रजः कः
आसीत्? 2. इस पाठ में द्विवचन शब्द छाँटकर बताइए (Select all the dual number words in this lesson).
अपयाय लिखितम् doas 3. निम्नलिखित शब्दों को यथा-स्थान रखकर वाक्य-पूर्ति कीजिए (Fill in the
blanks with the following words)— अधावत्, अग्रजः, माम्, क्रुध्य, तूष्णीम्। शृगालस्य पुत्रः सिंहस्य पुत्रयोः ........................ आसीत्। शृगालस्य पुत्रः गृहम् प्रति ........ । त्वम् ताभ्याम् मा............ । एतौ निन्दतः। शृगालस्य शावकः
....' अधावत्। 4. पहले अनुच्छेद का हिन्दी में अनुवद कीजिए (Translate the first paragraph
into English). सन