________________
पंचविंशतितमः
शृगालः सिंहः न भवतिः
पाठः
तिअनी काशीकर महासचिव कमी वाटी
Ben
ve Dior Door मृगया, शृगालः शावकः सिंही अनुजः प्रति जातिः भयभीत:
कातरः निन्दा निन्द कलहः
to एकदा एकः सिंहः मृगयायै वने अभ्रमत्। परम् सः किंचित् अपि न अविन्दत्। तदा सः शृगालस्य एकम् शावकम् अपश्यत्। सः तम् शावकम् गृहम् आनयत्। सिंहः सिंहीम् अवदत्-“एषः शावकः तव भोजनम् अस्ति। एतम् खादित्वा तृप्ता भव।" सिंही प्रत्यवदत्-“एषः शावकः। एतम् मारयितुम् न वाञ्छामि। एतम् अहम् पालयिष्यामि। एषः मम तृतीयः पुत्रः भविष्यति। एतौ मम पुत्रौ अस्य अनुजौ भविष्यतः। एषः मम पुत्राभ्याम् सह खेलतु।"
त्रयः अपि शावकाः परस्परम् जातिम् न अवागच्छन्। ते परस्परम् खेलन्ति स्म। एकदा ते वने अखेलन्। तदा एकम् गजम् दृष्ट्वा सिंहस्य
76