________________
शावकः अकथयत्-“एषः अस्माकम् अरिः। एतम् वयम् मारयिष्यामः।" शृगालस्य शावकः गजम् दृष्ट्वा भयभीतः अभवत् गृहम् प्रति च अधावत्। गृहम् गत्वा अनुजौ अम्बाम् अवदताम्- “आवयोः अग्रजः कातरः अस्ति। सः गजम् दृष्टवा गृहम् प्रति अधावत्।" स्वाम् निन्दाम् आकर्ण्य अग्रजः अवदत्-“एतौ अनुजौ माम् निन्दतः। अहम् एतौ मारयिष्यामि।" sristianolisbsansairaima जोशी
तदा सिंही शृगालस्य पुत्रम् अन्यत्र अनयत् अकथयत् च- “त्वम् ताभ्याम् मा क्रुध्य। तौ सिंहस्य पुत्रौ, त्वम् च शृगालस्य शावकः। यदि कलहः भविष्यति तदा तौ त्वाम् मारयिष्यतः।।
तदा शृगालस्य शावकः तूष्णीम् ततः अधावत्।
श
शब्दार्थाः)
शिकार
मृगया शृगाल शावक
गीदड़
सिंही
बच्चा शेरनी छोटा भाई
अनुजः
बेटा
(hunting) (jackal) (young-one) (lioness) (younger brother) (son) (caste, race) (frightened) (towards) (coward)
जातिः भयभीतः प्रति कातरः निन्दा निन्द्
जाति डरा हुआ की ओर डरपोक निन्दा निन्दा करना झगड़ा
(condemnation)
कलहः
(to condemn) (quarrel) (from there)
ततः
वहां से
77