________________
लगुडस्य मध्यभागम् मुखेन अधिगमिष्यसि। तदा आवाम् लगुडेन सह उत्पतिष्यावः। परम् त्वम् मार्गे किम् अपि न वदिष्यसि, अन्यथा त्वम् नीचैः पतिष्यसि।" ते त्रयः एवम् एव अकुर्वन्। हंसौ च कच्छपेन लगुडेन सह आकाशे उदपतताम्। सान
मार्गे ग्रामस्य जनाः एतम् आश्चर्यम् आकाशे अपश्यन्। तत्र च कोलाहलः अभवत्। कोलाहलम् आकर्ण्य कच्छपः तस्य कारणम् प्रष्टुम् प्रयत्नम् अकरोत्। तदा एव सः नीचैः अपतत् प्राणान् च अत्यजत्।
शब्दार्थाः
शुष
हंस
कच्छपः
कछुआ
(tortoise) निदाघः
गर्मी
(summer) सूखना
(to dry) व्याकुलः
व्याकुल
(perplexed, grieved) हंसः
(swan) अन्यत्र
कहीं और
(somewhere else) सम् + भू (भव्)
सम्भव होना
(to be possible) लगुडः
छड़ी
(stick) मध्यभागः
बीच वाला भाग (middle part) अन्यथा
नहीं तो
(otherwise) आश्चर्यः
आश्चर्य
(surprise) कोलाहलःPIs रजत
शोर माध्याय
(noise) प्राणः ।
= जीवन ।। is (life) नया धातु (New verb-root)- शुष् (2) मा . उपसर्ग-युक्त धातु (Verb-root with prefix)- सम् + भूमाता
नए अव्यय (New avyayas)- अन्यत्र, अन्यथा कडाका वजन विशेषः- प्राण शब्द का प्रयोग सदा बहुवचन में ही होता है। (The word प्राण is always used in plural.) 5 STESU
74