Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 81
________________ लगुडस्य मध्यभागम् मुखेन अधिगमिष्यसि। तदा आवाम् लगुडेन सह उत्पतिष्यावः। परम् त्वम् मार्गे किम् अपि न वदिष्यसि, अन्यथा त्वम् नीचैः पतिष्यसि।" ते त्रयः एवम् एव अकुर्वन्। हंसौ च कच्छपेन लगुडेन सह आकाशे उदपतताम्। सान मार्गे ग्रामस्य जनाः एतम् आश्चर्यम् आकाशे अपश्यन्। तत्र च कोलाहलः अभवत्। कोलाहलम् आकर्ण्य कच्छपः तस्य कारणम् प्रष्टुम् प्रयत्नम् अकरोत्। तदा एव सः नीचैः अपतत् प्राणान् च अत्यजत्। शब्दार्थाः शुष हंस कच्छपः कछुआ (tortoise) निदाघः गर्मी (summer) सूखना (to dry) व्याकुलः व्याकुल (perplexed, grieved) हंसः (swan) अन्यत्र कहीं और (somewhere else) सम् + भू (भव्) सम्भव होना (to be possible) लगुडः छड़ी (stick) मध्यभागः बीच वाला भाग (middle part) अन्यथा नहीं तो (otherwise) आश्चर्यः आश्चर्य (surprise) कोलाहलःPIs रजत शोर माध्याय (noise) प्राणः । = जीवन ।। is (life) नया धातु (New verb-root)- शुष् (2) मा . उपसर्ग-युक्त धातु (Verb-root with prefix)- सम् + भूमाता नए अव्यय (New avyayas)- अन्यत्र, अन्यथा कडाका वजन विशेषः- प्राण शब्द का प्रयोग सदा बहुवचन में ही होता है। (The word प्राण is always used in plural.) 5 STESU 74

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122