Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
चतुर्विंशतितमः
पाठः
मूर्खः कच्छपः
कच्छपः निदाघः शुष् व्याकुल हंसः अन्यत्र सम् + भू(भव्) लगुडः मध्यभागः आश्चर्यः कोलाहलः प्राणः
छ
एकः कच्छपः आसीत् । सः सरोवरे वसति स्म। एकदा निदाघे सरोवरस्य जलम् अशुष्यत् । जलम् बिना कच्छपः व्याकुलः अभवत्।
तस्य कच्छपस्य द्वौ हंसौ मित्रे आस्ताम् । तौ कच्छपम् व्याकुलम् दृष्ट्वा तम् अपृच्छताम् -“भोः मित्र, त्वम् किमर्थम् व्याकुलः भवसि । एकः उपायः अस्ति। आवाम् त्वाम् अन्यत्र नयावः । "
कच्छपः प्रत्यवदत् -“कथम् एतत् सम्भवति। अहम् उत्पतितुम् न प्रभवामि।"
हंसौ अवदताम्-“आकर्णय, आवाम् लगुडम् आनेष्यावः। त्वम्
73

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122