________________
स्त नीरोग जन्म-दिवसः जलपानम् नूनम्
(तुम सब) होवो (may you all) be रोगरहित, स्वस्थ (healthy) जन्म-दिन
(birthday) जलपान प्राणी (party, refreshments) अवश्य माया (definitely) ही ी की (for emphasis)
एव
उपसर्ग-युक्त धातु (Verb-roots with prefix)- प्रति + वद्, वि + हृ, उत् +
स्था
नये अव्यय (New avyayas)- (क) नूनम् (ख) खादित्वा = खाद् + क्त्वा, पीत्वा = पा + क्त्वा । नया विशेषण (New adjective)-नीरोगः नीरोगा नीरोगम्
अभ्यासः
मौखिकम् 1. नीचे लिखी धातुओं के लोट-लकार रूप बताइए और उनका शुद्ध उच्चारण
Alfate (Give the site forms and pronounce them correctly)—
अस् पा, आ + गम्, आ + नी, उप + विश, वाञ्छ्, भू, स्मृ। 2. ठीक क्रिया चुनिए (Choose the correct verb-form)
वयम् (पठिष्यामः/पठिष्यावः)। त्वम् (उत्तिष्ठ/उत्तिष्ठत)। अशोकः जयन्तः च (विहरतु/विहरताम्)। अद्य रामस्य जन्म-दिवसः (असि/अस्ति)। तत्र गत्वा आचार्यान् यूयम् (नमथ/नमत)।
लिखितम् 3. संस्कृत में उत्तर दीजिए (Answer in Sanskrit)
अद्य अशोकस्य गृहे किम् अस्ति? अशोकस्य जन्म-दिवसे किम् भविष्यति? किम् यूयम् अशोकस्य गृहम् गमिष्यथ ? किम्तत्र जयन्तः अपि गमिष्यति ? किम् तत्र जलपानम् भविष्यति?
48