Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 55
________________ स्त नीरोग जन्म-दिवसः जलपानम् नूनम् (तुम सब) होवो (may you all) be रोगरहित, स्वस्थ (healthy) जन्म-दिन (birthday) जलपान प्राणी (party, refreshments) अवश्य माया (definitely) ही ी की (for emphasis) एव उपसर्ग-युक्त धातु (Verb-roots with prefix)- प्रति + वद्, वि + हृ, उत् + स्था नये अव्यय (New avyayas)- (क) नूनम् (ख) खादित्वा = खाद् + क्त्वा, पीत्वा = पा + क्त्वा । नया विशेषण (New adjective)-नीरोगः नीरोगा नीरोगम् अभ्यासः मौखिकम् 1. नीचे लिखी धातुओं के लोट-लकार रूप बताइए और उनका शुद्ध उच्चारण Alfate (Give the site forms and pronounce them correctly)— अस् पा, आ + गम्, आ + नी, उप + विश, वाञ्छ्, भू, स्मृ। 2. ठीक क्रिया चुनिए (Choose the correct verb-form) वयम् (पठिष्यामः/पठिष्यावः)। त्वम् (उत्तिष्ठ/उत्तिष्ठत)। अशोकः जयन्तः च (विहरतु/विहरताम्)। अद्य रामस्य जन्म-दिवसः (असि/अस्ति)। तत्र गत्वा आचार्यान् यूयम् (नमथ/नमत)। लिखितम् 3. संस्कृत में उत्तर दीजिए (Answer in Sanskrit) अद्य अशोकस्य गृहे किम् अस्ति? अशोकस्य जन्म-दिवसे किम् भविष्यति? किम् यूयम् अशोकस्य गृहम् गमिष्यथ ? किम्तत्र जयन्तः अपि गमिष्यति ? किम् तत्र जलपानम् भविष्यति? 48

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122