Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
द्वाविंशतितमः
विज्ञानस्य चमत्काराः
पाठः
चमत्कारः दूरभाषम् शीतकम् शीतल रेडियो-यंत्रम् संगीतम् दूरदर्शनम् कथकः वायुयानम् गन्तव्यम् गतिः राकेट-यंत्रम् द्रुततर
एतत् विज्ञानस्य युगम्। यत्र अपि दृष्टिः गच्छति तत्र एव विज्ञानस्य चमत्कारम् पश्यामः।
saaoga
एतत् अस्ति दूरभाषम्। दूरे अन्येषु नगरेषु देशेषु वा अपि स्थिताः जनाः दूरभाषेण परस्परम् वार्तालापम् कुर्वन्ति।
एतत् अस्ति शीतकम्। यत् अपि अस्मिन् अस्तु, तत् शीतलम् भवति चिरम् च शीतलम् एव तिष्ठति।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122