Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 70
________________ आचार्यः - युद्धस्य समये कृषकाः, उद्योगपतयः, अध्यापकाः छात्राः च सर्वे एव देशम् रक्षितुम् प्रयत्नम् कुर्वन्ति। कृषकाः कृषिम् वर्धयन्ति, उद्योगपतयः उत्पादनम् वर्धयन्ति। अध्यापकाः जनेभ्यः प्रेरणाम् यच्छन्ति। छात्राः प्रशिक्षणम् अधिगच्छन्ति, सैनिकाः च भवन्ति। भोः छात्राः, अधुना अवगच्छथ न वा? छात्राः - आम्, गुरुदेव। अवगच्छामः। आचार्यः - भोः छात्राः, यूयम् अपि देशभक्ताः स्त। शब्दार्थाः यत् (that conjunction) (attack) || (but) || (border-area) (work) (industrialist) (effort) कि आक्रमणम् हमला परम् परन्तु सीमान्त-प्रदेशः सीमा का प्रदेश कार्यम्म क म कामी उद्योगपतिः फैक्ट्री का मालिक प्रयत्नः कोशिश कृषिः खेती-बाड़ी बढ़ाना उत्पादनम् उत्पादन प्रेरणा बायका = प्रेरणा प्रशिक्षणम् ट्रेनिंग वा अथवा देशभक्तः देशभक्त (agriculture) वर्धय (to increase) (production) (inspiration) (training) (or) (patriot)

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122