Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
एकस्मिन् चित्रे अस्ति रेडियोयंत्रम्। गृहे एव स्थित्वा जनाः प्रदेशानाम् विदेशानाम् समाचारान् अवगच्छन्ति। संगीतम् अपि आकर्णयन्ति ।
च
एतत् अस्ति दूरदर्शनम्। अस्मिन् जनाः न केवलम् समाचारान् गीतानि च आकर्णयन्ति परम् कथकस्य चित्राणि प्रदेशानाम् विदेशानाम् च दृश्यानि अपि पश्यन्ति । ते रामायणम्, महाभारतम् अन्यानि च नाटकानि अपि द्रष्टुम् प्रभवन्ति ।
एतत् अस्ति वायुयानम्। अस्मिन् स्थित्वा जनः खगः इव आकाशे उत्पतति, अल्पे एव समये च स्वम् गन्तव्यम् विन्दति ।
66
THE D
कस
SID
म

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122