________________
एकस्मिन् चित्रे अस्ति रेडियोयंत्रम्। गृहे एव स्थित्वा जनाः प्रदेशानाम् विदेशानाम् समाचारान् अवगच्छन्ति। संगीतम् अपि आकर्णयन्ति ।
च
एतत् अस्ति दूरदर्शनम्। अस्मिन् जनाः न केवलम् समाचारान् गीतानि च आकर्णयन्ति परम् कथकस्य चित्राणि प्रदेशानाम् विदेशानाम् च दृश्यानि अपि पश्यन्ति । ते रामायणम्, महाभारतम् अन्यानि च नाटकानि अपि द्रष्टुम् प्रभवन्ति ।
एतत् अस्ति वायुयानम्। अस्मिन् स्थित्वा जनः खगः इव आकाशे उत्पतति, अल्पे एव समये च स्वम् गन्तव्यम् विन्दति ।
66
THE D
कस
SID
म