Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 77
________________ त्रयोविंशतितमः । बुद्धेः शक्तिः पाठः अभिधानम् मृगः .एकदा मृगराजः क्रमेण स्वयम् तृत शशकः वार: andorse अन्यः वनराजः प्रतिबिम्ब: बलम एकः सिंहः आसीत्। तस्य अभिधानम् भासुरकः आसीत्। सः प्रतिदिनम् अनेकान् मृगान् मारयति स्म। एकदा सर्वे मृगाः तस्य समीपे अगच्छन् अवदन् च- 'हे मृगराज, त्वम् अनेकान मृगान् प्रतिदिनम् मारयसि। त्वम् तान् न मारय। प्रतिदिनम् क्रमेण एकः मृगः स्वयम् एव तव समीपे आगमिष्यति। तम् खादित्वा त्वम् तृप्तः भव।' सिंहः प्रत्यवदत्-‘एवम् अस्तु'। तदा प्रतिदिनम् एकः मृगः तत्र आगच्छति रम। सिंहः च तम् खादति स्म। एकदा शशकस्य वारः आसीत्। सः मार्गे एकम् कूपम् अपश्यत् सिंहस्य समीपे गत्वा च अवदत्-हे वनराज, वने एकः अन्यः सिंह अपि वसति। सः कथयति-अहम् वनराजः, न तु भासुरकः। तत् आकर्ण्य भासुरकः अक्रुध्यत्। 70

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122