Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 54
________________ त्वम् पाठम् स्मर। युवाम् पाठम् स्मरतम्। यूयम् पाठम् स्मरत। अशोकः - भोः मित्राणि, यूयम् अद्य आकार बालकाः तत्र किम् भविष्यति ? अशोकः- तत्र जलपानम् भविष्यति । वयम् तत्र खादिष्यामः, सायम् मम गृहम् आगच्छत। अद्य मम जन्मदिवसः अस्ति । JUTTE पास्यामः, परस्परम् खेलिष्यामः च। एवम् खादित्वा पीत्वा च वयम् प्रसन्नाः भविष्यामः । बालकाः- भोः अशोक, जयन्तः अत्र न अस्ति । किम् सः अपि आगमिष्यति ? (WP) अशोकः- सायम् तम् अपि यूयम् आनयत। बालकाः- आम्, वयम् नूनम् एव आगमिष्यामः, तम् अपि च तत्र आनेष्यामः । प्रति + वद् वि + हृ (हर्) उत् + स्था (तिष्ठ्) = उक्त एक शब्दार्थाः उत्तर देना घूमना उठ खड़ा होना 47 (to answer) (to walk around) (to stand up )

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122