________________
त्वम् पाठम् स्मर।
युवाम् पाठम् स्मरतम्। यूयम् पाठम् स्मरत।
अशोकः - भोः मित्राणि, यूयम् अद्य
आकार
बालकाः
तत्र किम् भविष्यति ?
अशोकः- तत्र जलपानम् भविष्यति ।
वयम् तत्र खादिष्यामः,
सायम् मम गृहम् आगच्छत। अद्य मम जन्मदिवसः अस्ति ।
JUTTE
पास्यामः,
परस्परम्
खेलिष्यामः च। एवम्
खादित्वा पीत्वा च वयम् प्रसन्नाः भविष्यामः ।
बालकाः- भोः अशोक, जयन्तः अत्र न अस्ति । किम् सः अपि आगमिष्यति ?
(WP)
अशोकः- सायम् तम् अपि यूयम्
आनयत।
बालकाः- आम्, वयम् नूनम् एव आगमिष्यामः, तम् अपि च तत्र आनेष्यामः ।
प्रति + वद् वि + हृ (हर्) उत् + स्था (तिष्ठ्)
=
उक्त
एक
शब्दार्थाः
उत्तर देना
घूमना उठ खड़ा होना
47
(to answer)
(to walk around)
(to stand up )