________________
षोडशः पाठः
लोट-लकारः
(मध्यमपुरुषः बहुवचनम्)
प्रति + वद् वि + ह (हरू) उत् + स्था (तिष्ठ्) स्तो
नीरोग जन्म-दिवसः जलपानम् नूनम् एव
यूयम् प्रतिवदत। भोः छात्राः, यूयम् प्रतिवदत।
यूयम् विहरत। यूयम् उद्यानेषु वनेषु च विहरत।
यूयम् उत्तिष्ठत। आचार्यान् दृष्टवा यूयम् उत्तिष्ठत।
यूयम् प्रसन्नाः स्त। यूयम् विनम्राः स्त। यूयम् प्राज्ञाः स्त।
त्वम् कथाम् श्रावय। यूवाम् कथाम् श्रावयतम्। यूयम् कथाम् श्रावयत।।
त्वम् नीरोगः एधि। युवाम् नीरोगौ स्तम्। यूयम् नीरोगाः स्त।
46