Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
विंशतितमः
पाठः
मम विद्यालयः
सर्व अस्मद् आदरः कृ अनुशासनम् प्राचार्यः चत्वारिंशत् प्रत्येकम् त्रिंशत् पिण्डीकृत्य पंचाशत् तरण-सरोवरः
(no)
(1950
Prast
मम विद्यालयः सुन्दरः अस्ति । तत्र अनेके छात्राः पठन्ति । विद्यालये अनेके (अध्यापकाः अनेका अध्यापिकाः च सन्ति। ते छात्रान् पठयन्ति। आचार्याणाम् हृदयेषु स्नेहः अस्ति। ते सर्वैः छात्रैः सह स्नेहेन मिलन्ति पाठयन्ति च। - अस्माकम् विद्यालये छात्राः अपि विनम्राः सन्ति । ते आचार्याणाम् आदरम् कुर्वन्ति । यः छात्रः विद्यालयस्य अनुशासनम् न पालयति, अध्यापकः
तम्
दण्डयति ।
तरामः।
SAID
नही
fam
59
1578
ST
बर-2015)
अस्माकम् विद्यालये एकः प्राचार्यः अस्ति, चत्वारिंशत्, च अध्यापकाः सन्ति। प्रत्येकम् कक्षायाम् त्रिशत् छात्राः भवन्ति । अस्मिन् विद्यालये पिण्डीकृत्य पंचाशत् बालिकाः सन्ति।
niwalior ordi
का
अस्माकम् विद्यालये एकः तरण-सरोवरः अपि अस्ति। वयम् तत्र
ठा
कार
मा

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122