Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 63
________________ नवदशः पाठः लोट-लकारः (उत्तम पुरुषः बहुवचनम्) क्षल (क्षालय) असाम चतुर नागरिकः युष्मद् व्याधिः पीडा अनु + भू (भव) षोडश वयम् वस्त्राणि क्षालयाम। किम वयम् वस्त्राणि क्षालयाम? वयम् मालाः धारयाम। किम् वयम् मालाः धारयाम? वयम् कुक्कुरेभ्यः त्रस्याम। किम् वयम् कुक्करेभ्यः त्रस्याम? वयम् चतुराः न असाम। किम् वयम् चतुराः न असाम? अहम् नृत्यानि। आवाम् नृत्याव। वयम् नृत्याम। अहम् पृच्छानि। आवाम् पृच्छाव। वयम् पृच्छाम। अहम् प्राज्ञः असानि। आवाम् प्राज्ञौ असाव। वयम् प्राज्ञाः असाम। 56

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122