________________
राकेश:- अहम् तस्मै फलानि न दास्यामि। यतः सः मधुरम् न वदति। त्वम्
फलानि अधिगच्छ। मोहनः- किम् त्वम् स्मरसि यत्: ह्यः सः तव अनुजम् अरक्षत्। अतः त्वम्
तेन सहः मधुरम् वद। मा गर्व। सः बुभुक्षितः अस्ति। तस्मै फलानि
यच्छ। एवम् मित्रम् मित्रम् रक्षतु। राकेश:- आम्, यच्छामि।
शब्दार्थाः
एधि
(may you) be (singular) (because)
यतः
(तुम एक) होवो क्योंकि मीठी तरह छोटा भाई
(in a sweet manner)
मधुरम् अनुजः
(younger brother)
मा
मत
(not)
बुभुक्षित
भूखा
(hungry) नया रूप (New pronoun)- तद् (देखिए पृष्ठ 88-89) नया विशेषण (New adjective)- बुभुक्षितः बुभुक्षिता बुभुक्षितम् नए अव्यय (New avyays)- मधुरम्, मा
हिमान
अभ्यासः
मौखिकम् 1. काले छपे शब्दों के स्थान पर उचित शब्द बताइए (Give appropriate form
in place of bold words)— मयूरः जले नृत्यति। मत्स्यः वृक्षे तरतु। सिंहः वृक्षे गर्जति। तापसाः छात्रावासे वसन्ति। भ्रमरः देवालये तिष्ठति।
40