Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 50
________________ त्वम् चिरम् जीव। त्वम् पंक्तौ तिष्ठ। त्वम् स्वस्थः एधि। युवाम् चिरम् जीवतम्। युवाम् पंक्तौ तिष्ठतम्। युवाम् स्वस्थौ स्तम्। व जनकः अवदत्-भोः पुत्रौ, किंचित् खादित्वा विद्यालयम् गच्छतम्। तत्र गत्वा आचार्यान् नमतम्। कक्षायाम् स्वैः मित्रैः सह मधुरम् वदतम्। कक्षायाम् पाठम् ध्यानेन आकर्णयतम् स्मरतम् च। तत्र पठित्वा लिखित्वा च सायम् गृहम् आगच्छतम्। अत्र परस्परम् क्रीडतम्। क्रीडनम् अपि आवश्यकम् अस्ति। तेन जनः स्वस्थः भवति।नातिका शब्दार्थाः Ivano = शान्तिः स्तम् विनम्र चिरम् शान्ति प्रति (peace) नाम: (तुम दो) हो DEBUTIOIg (may you two) be गोलीय. नम्र चिरकाल तक (for a long time) (humble) a TOTS

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122