________________
त्रयोदशः
पाठ:
रूपकाणि साद
(प्रथमपुरुषः बहुवचनम्)
6
चुम्ब सन्तु कविता कविः श्रावय् सत्यम् अद्य तरणम् प्रतियोगिता भोः
250002
लोट्-लकारः
एते खेलन्तु। एते छात्राः खेलन्तु।
एते छात्राः परस्परम् क्षेत्रे खेलन्तु ।
For m
एते लिखन्तु । एते लेखकाः लिखन्तु । एते लेखकाः कथाः लिखन्तु ।
एताः चुम्बन्तु।
एताः अम्बाः चुम्बन्तु ।
98
bluorz alig on
एताः अम्बाः पुत्रान् कन्याः च चुम्बन्तु ।
i gida
दुष्टः नश्यतु । फलम् पततु।
artne
एते वीराः सन्तु। एते बालकाः वीराः सन्तु ।
FIF
ताल एम
36
प्रति
दुष्टौ नश्यताम्। फले पतताम्।