Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 40
________________ शाyि द्वादशः लोट-लकारः पाठः समयमा शरशी मावनाकामना बजाकार (प्रथमपुरुषः द्विवचनम्): मागणपणात आरक्षकः स्ताम् कक्षा उपवनम् अध्यापकः पाठय् यज् एते नयताम्। एते बालिके नयताम्। एते बालिके पुस्तकानि नयताम्। एतौ दण्डयताम्। एतौ आरक्षकौ दण्डयताम्। एतौ आरक्षकौ दुष्टान् दण्डयताम्। (TIRHIV एतौ खनताम्। एतौ श्रमिकौ खनताम्। एतौ श्रमिकौ भूमिम् खनताम्। एतौ तत्र स्ताम्। एतौ बालौ अत्र स्ताम्। एतौ बालौ कक्षायाम् स्ताम्। N . 7 एषः बालः नमतु। एतौ बालौ नमताम्। एषा बाला पठतु। एते बाले पठताम्। एषः वीराः अस्तु। एतौ वीरौ स्ताम्। 33

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122