Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 37
________________ एकादशः पाठः - लोट-लकारः तिभागतीकोनरिणीडित (प्रथमपुरुषः एकवचनम्) egss SAY अधि+गम् (गच्छ्) धनम् उत् + पत् आकाशः अस्तु स्थपतिः परम् सः नमतु। सः भक्तः नमतु। सः भक्तः देवालये नमतु। सः अधिगच्छतु। सः श्रमिकः अधिगच्छतु। सः श्रमिकः धनम् अधिगच्छतु। diosis)च्यातरजमकता Doggreams सः उत्पततु। सः खगः उत्पततु। सः खगः आकाशे उत्पतत्। उन्नतिः अस्तु। छात्राणाम् उन्नतिः अस्तु। Gabagerani अम्बा बालाय न क्रुध्यतु। मालाकारः मालाम् गुम्फतु। स्थपतिः भवनम् रचयतु। छात्रः आचार्यम् प्रश्नम् पृच्छतु। आचार्यः छात्राय कथयतु। सौचिकः वस्त्राणि सीव्यतु। यूयम् तत्र प्रतिदिनम् अगच्छत परम् सः गच्छतु। अहम् । गायामि, यूयम् अपि गयथ। सा अपि गायतु। 30

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122