Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- माश्रित्याह-लोकप्रद्योतकरेन्यः लोकस्य लोकालोकरूपस्य समस्तवस्त्वात्मकस्य केवलालोकपूर्वव्या० कप्रवचनप्रनामंडलप्रवर्त्तनेन प्रद्योतं प्रकाशं कुर्वतीत्येवंशीलाः, अथवा लोकस्योत्कृष्टमतेर्गणधरादिनव्यसत्वलोकस्य प्रद्योतं विशिष्टज्ञानशक्तिं तत्काणहादशांगविरचनानुमेयं कर्वनीत लोकप्रद्योतक रास्तेन्यः, यनयदयेन्यः सप्तन्नयहरणादभयं दयंते ददतीत्यन्नयदयाः, अथवा प्राणांतिकोपसर्गका. रिष्वपि नयं न दयंते श्यनयदयाः, यहाऽजया सर्वप्राणिनयपरिहारवती दया कृपा येषां तेऽनय. दयाः, न केवलममी प्राणिनामनर्थपरिहारमात्रं कुर्वत्यपित्वर्थप्राप्तिमपीति दर्शयन्नाह-चक्षुर्दयेन्यः चरिख चक्षुः श्रुतझानं शुन्नाऽशुनार्थविनागोपदर्शकत्वात् , तद्दयंते इति चक्रुर्दयास्ते त्यः, यथा हि लोके कांतारगतानां चौरैर्विलुप्तधनानां बच्चक्षुषां चकुर्दत्वा वांनिमार्गदर्शनेनोपकार) नवत्येवमेतेऽपि संसारारण्यवर्तिनां रागादिचौरविलुप्तधर्मधनानां कुवासनाबादितसद्झानलोचनानां तदपनयनेन श्रुतचक्षुर्दत्वा निर्वाणमार्ग यवंत नपकारिण इति दर्शयन्नाह–मार्गदयेन्यः मार्ग सभ्यग्दर्शनादिकं मोदपथं दयंते इति मार्गदयास्तेभ्यः. यथा हि चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तधनान्निरुपद्रवं स्थान प्रापयन् परमोपकारी भवत्येवमेतेऽपीति दर्शयन्नाह-शरणदयेन्यः शरणं त्रा. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156