Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
संदेह दावान्मार्गशीर्षणापि सह पएमासा इति.
द्रव्यक्षेत्रकालनावस्थापना चैवं-द्रव्यस्थापना तृणडगलदारमनकादीनां परिभोगः, सचित्तादीनां च परिहारः, तत्र सचित्तऽव्यं शिष्यो न पत्राज्यते, अतिश्रद्धं राजामात्यादिकं वा विना अ. १३६ चित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रव्यं शैदः सोपधिकः, एवमादारविकृतिसंस्तारकादिऽव्येषु परि.
नोगपरिहारौ योज्यौ. दोत्रस्थापना सक्रोशं योजनं, कारणे बालग्लानवैद्यौषधादौ चत्वारि पंच वा योजनानि. कालस्थापना चत्वारो मासा यत्र तत्र कल्पते, नावस्थापना क्रोधादीनां विवेकः, श्या. नाषादिसमितिषु चोपयोग रति कृतं विस्तरेण.
वासावासं ' इत्यादि, वर्षावासं पर्युषितानां निग्रंथानां निर्ग्रथीनां वा सर्वतश्चतसृषु दिछ स. मंतादिदिक्कु च सक्रोशं योजनं अवग्रहमवग्रह्य यथालंदमपि स्तोककालमप्यवग्रहे स्थातुं कल्पते, तत्रोदकार्डः करो यावता शुष्यति तावान कालो जघन्यं लंदं उत्कृष्टं पंचाहोरात्रस्तयोरंतरं मध्यं, य. था रेफप्रकृतिरप्यरेफप्रकृतिरपीति, एवं लंदमप्यवाहे स्थातुं कल्पते, अलंदमपि यावत् षणमासान एकत्रावग्रहे स्थातुं कल्पते, उपाश्रयात्साधकोशद्दयं चतसृषु दिखऊर्ध्वाधोमध्यग्रामान विना गजेंड
For Private And Personal Use Only

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156