Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ सार्थत्वं कथमध्ययनस्य, नह्यत्र टीकादाविवार्थः पृथग्व्याख्यातोऽस्ति, सत्यं, सूत्रस्यार्थतांतगयकत्वाददोषः. तथा सव्याकरण. व्याकरण पापनार्थकथनं तत्सहितमित्यर्थः 'जति बेमित्ति' " | ति ब्रवीमि, श्रीभबाहुस्वामी स्वशिष्यान प्रति ब्रूते, नेदं स्वमनीषिकया ब्रवीमि, किंतु तीर्थकर
गणधरोपदेशेनेति, अनेन च गुरुपारतंत्र्यमभिहितमिति. इतेः स्वरांतश्च हिरिति श्लोपे तकारस्य च हित्वे 'नवदंसत्ति' इतिरूपः 'पङोसवणाकप्पो समत्तोत्ति' पर्युषणाकल्पः समाप्त इति.
पर्युषणा वर्षासु एकक्षेत्रनिवासस्तस्य संबंधी कल्पः, समाचारी साधून प्रतीत्य विधिप्रतिषेधरू. पेशति कर्तव्यता, तदभिधेययोगादध्ययनमपि पर्युषणाकटपो रत्नपरीदागजशिष्यादिवत , स च द| शाश्रुतस्कंधमध्ययनं, समाप्तः समर्थित इति. ॥ श्रीरस्तु ॥
था ग्रंथ श्रीजामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैनभास्करोदय गपखानामां गपी प्रसिह को जे.
॥ समाप्तोऽयं ग्रंथो गुरुश्रीमचारित्रविजयसुप्रसादात ॥
For Private And Personal Use Only

Page Navigation
1 ... 153 154 155 156