Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
संदेह- कालेणं ' इत्यादि सुगम, न वरं तस्मिन् काले चतुर्थारकरांते तस्मिन् समये राजगृहसमवसरणाव
सरे मध्यगतः श्रमणादिदेव्यंतपरिषन्मध्यवर्ती ' चेवत्ति' अवधारणे, मध्यग एव न पुनरेकांते, घनेनोद्घाट्य शिर इत्युक्तं. कचित् ‘सदेवमणुयासुराए परिसाए मशगएत्ति' पाठः, तत्र परि सर्वतः सीदतीति परिषत् , परिषद्ग्रहणात्समवसरणे गृहिणामपि कथ्यत इत्युक्तं, एवमाख्याति यथोक्तं कथयति एवं नाषते वाग्योगेन, एवं प्रशापयति अनुपालितस्य फलं झापयति, एवं प्ररूपय. ति दर्पणतल व प्रतिरूपं श्रोतॄणां हृदये संक्रमयति. इदानीमाख्येयस्य नामधेयमाह
पर्युषणाकल्पनामाध्ययनमिदं भूयोभूय उपदर्शयति, विस्मरणशीलश्रोत्रनुग्रहार्थमनेकशः प्रदर्शयति, द्विवचनं निकाचनार्थ, 'सबठति ' सार्थ प्रयोजनयुक्तं, न पुनरंतर्ग:कंटकशाखामर्दनवत्, तथाविधवर्णानुपूर्वीमात्रवहा सहेतुदोषदर्शनं हेतुः, अननुपालयतोऽमी दोषा इति. अर्य वा हे. तु निमित्तं यथा 'सवीसझाए मासे वश्कते पोसवेश् . श्युक्ते किं निमित्तं पारणं अगारी णं आगाराई' इत्यादिको हेतुः, तेन सहितं सहेतु, तथा सकारणं कारणमपवादो यथा 'आरेणावि कप्पश् पङोसवित्तए' इति, तेन सहितं सकारणं ससूत्रं सार्थ सोनयमिति प्रतीतं.
For Private And Personal Use Only

Page Navigation
1 ... 152 153 154 155 156