Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
संदेह- भावार्थः-भक्ताद्यर्थे ग्रामादौ यस्यां दिशि विदिशि वा गजेयुस्तां गुर्वादिन्यः कथयित्वा गबंति, ये
न तेषां तत्र गतानां तपक्वमादिना मूर्डितानां प्रपतितानां च पाश्चात्याः साधवम्तस्यां दिशि विदिशि " | गत्वा यतिसारां कुर्वति, अकथयित्वा तु गतानां दिगपरिझानात्कथं ते सारां कुयुरिति. 'जाव च१६४
त्तारि पंच' इत्यादि, वर्षाकल्पौषधवैद्यार्थ ग्लानसाराकरणार्थ वा, यावचत्वारि पंचयोजनानि गत्वा प्रतिनिवर्तते, तत्प्राप्तौ तदैव व्याघुटेत, न तु यत्र लब्धं तत्रैव वसेत्, स्वस्थान प्राप्तुमदमश्वांतरापिक्सेन तु तत्रैव वसेत् , एवं हि वीर्याचार धाराधितो भवति, यत्र दिने वर्षाकल्पादि लब्धं त. दिनरात्रि तत्रैव नातिक्रमयेत् , यस्यां वेलायां तलब्धं तस्यामेव वेलायां निर्गत्य बहिस्तिष्टेत्, का. रणे तु तादृशि तत्रापि वसेदिति हृदयं. इति पर्युषणासामाचारीमनिधाय तत्पालनायाः फलमाह___ ञ्चेयं' इत्यादि, ति रूपप्रदर्शने, एतं पूर्वोक्तं सांवत्सरिकं वर्षारात्रिकं स्थविरकल्पं यद्य पि किंचिजिनकल्पिकानामपि सामान्यं, तथापि जुना स्थविराणामेव, सामाचारीति स्थविरकटिपकमर्यादां यथासूत्रं यथा सूत्रे नणितं, न सूत्रव्यपेतं, तथा कुर्वतः कल्पो भवति अन्यथा त्वकल्प ३. ति यथाकल्पं. एवं कुर्वतश्च झानादित्रयलदणो मार्गयति यथामार्ग यथातथं यथैव सत्यमुपदिष्टं नः |
For Private And Personal Use Only

Page Navigation
1 ... 150 151 152 153 154 155 156