Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह मार्जना साजिया, यस्मिन्नुपाश्रये स्थितास्तं प्रातः प्रमार्जयंति, पुनर्निदां गतेषु साधुषु, पुनर्मध्या या ढे, पुनः प्रतिलेखनाकाले तृतीयप्रहरांते इति वारचतुष्टयं प्रमार्जयंति वर्षासु, ऋतुबके त्रिः, अयं
| च विधिरसंसक्ते, संसक्ते तु पुनः पुनः प्रमार्जयंति, शेषोपाश्रययं तु प्रतिदिनं प्रतिलेखंति प्रत्यवे१६३ | दंते, मा कोऽपि तत्र स्थास्यति ममत्वं वा करिष्यतीति, तृतीये दिवसे पादपोंउनकेन प्रमार्जयंति.
अत उक्तं वेनधिया पडिलेहत्ति ' कचित् ' साजिया पमिलेहत्ति' दृश्यते, तत्रापि प्रतिलेख. नाप्रमार्जनयो रेक्यविवदया म एवार्थः. 'अन्नयरिं' इत्यादि, अन्यतरां दिशं पूर्वादिदिशमनुदिशं आग्नेय्यादिकामवगृह्योदिश्याहममुकां दिशमनुदिशं वा यास्यामीत्यन्यसाधुन्यः कथयित्वा च नक्तपानं गवेषयितुं विहर्तु कल्पते ‘से किमाहु भंतेत्ति' किमत्र कारणं? प्राचार्य श्राह नसन्नं प्रायेण श्रमणा नगवंतो वर्षासु तपसं प्रयुक्ताः प्रायश्चित्तवहनार्थ संयमार्थ स्निग्धकाले मोहजयार्थ वा षष्टादितपश्चारिणो नवंति, ते च तपस्विनो उर्बलास्तपसैव कृशांगाः.
अत एव क्लांताः संतो मूयुर्वा प्रपतेयुर्वा, तत्र मूर्बायां इंद्रियमनोवैकल्यं, प्रपतनं दर्विव्याद् म्यादिषु पतनं, तमेव दिशमनुदिशं वा श्रमणभगवंतः प्रतिजाग्रति प्रतिचरंति, गवेषयंते, अयं
For Private And Personal Use Only

Page Navigation
1 ... 149 150 151 152 153 154 155 156