Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
,
संदेह - हणादिमात्र कावसानः सांवत्सरिको वर्षासंबंधी स्थविरकल्पः स्थविरमर्यादा वा, वाशब्दः किंचिनिपकानामपि सामान्यमिति पक्षांतरं सूचयति, प्रायस्तु स्थविराणामेवायं कल्प इयर्थः. 'अहि गांव दित्त' इत्यादि, अधिकरणं राटिस्ततस्तत्करं वचनमप्यधिकरणं 'यकप्पेणंति आर्य १६१ | कल्पेनानाचारेण वदसीति स वक्तव्यः, पर्युषणादिने वा यदधिकरणमुत्पन्नं तत्पर्युषणायां दामितं, यच्च त्वं पर्युषणातः परमप्यधिकरणं वदसि सोऽयमकल्प इति नावः ' नियूदियधेसिया' इति, तांबूल पवन निष्कास्यः स्यात्, उपशांतोपस्थितस्य च मूलं दातव्यं. 'इह खलु 5त्यादि, द प्रवचने गधे पर्युषणादिने ' करवट : ' इच्चैः शब्दः कटुको जकारमकारादिरूपो विग्रदः कलहः समुत्पद्येत, शैक्ष्योऽवमरात्निकः प्रथमसामाचारी वितथकरणेऽपराधः, तथापि शैक्ष्येण रानिकः दमणीयः..
शैोऽपुष्टधर्मस्तदा रात्रिकस्तं प्रथमं दमयति, तस्मात् दमितव्यं स्वयमेव, दमयिव्यः परः प्रव्यक्तत्वान्नपुंसकत्वं यथा किं तस्या गर्भे जातमिति तथा उपशमितव्यमात्मनोपशमः कर्तव्यः, उपशमितव्यः परः. जं व्यक्यिं समी खलु । एहिं तवनियमवंनमश्एहिं | साहुतयं कलहंता
For Private And Personal Use Only

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156