Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह त्सर्गतो झुचितशिरोजेनेत्यर्थः. केवलं प्रासुकोदकमात्मना गृहीत्वा शिरः प्रदाव्य नापितस्यापि ह. स्तक्षुरदालनाय तदेव देयमिति यतना. यस्तु क्षुरेणापि कारयितुमदमो वृणादिमबिरास्तस्य के शाः कर्तर्या कल्पयितव्याः. ' पस्कियारोवत्ति' पादिकं बंधदानं संस्तारकदवरकाणां पदे पदे बंधा मौजव्याः प्रतिलेखितव्याश्चेत्यर्थः. अथवा आलोचनाप्रायश्चित्तं पदो पद ग्राह्यं सर्वकालं, विशेषतो वर्षासुः मासिए खुरमुंडेत्ति ' मासे मासेऽसहिष्णुना मुंडनं कारणीयं, 'अघमासिए कत्तरिमुंडे सि' यदि कर्तर्या कारयति तदा पढे पळे गुप्तं कारणीयं, कुरकर्तयोश्च लोचप्रायश्चित्तं निशीथोक्तं लघुगुरुमासलदाणं देयं. 'छम्मासिए लोए संवबरीए वा थेरकप्पेत्ति ' पाएमासिको लोचः स्थवि. राणां वृद्यानां जराजर्जरत्वेनासामर्थ्यत्वाद् दृष्टिरदार्थ च, अर्थात्तरुणानां चातुर्मासिकः संवत्सरो व रात्रः संवत्सरं वापि. परं पमाणं बीयं च । वासं न तेहिं वसिका ।। इति वचनात्. ____ततः संवत्सरे वर्षासु नवः सांवत्सरिको वा लोचः स्थविरकटपे स्थविरकल्पस्थितानां, वर्षांसु हि जिनकल्पिकस्थविरकल्पिकानां लोच ति, वा शब्दो विकटपार्थः, अपवादतो नित्यलोचाकरणे. | अपि पर्युषणापर्वण्यवश्यं लोचः कार्य इति सूचयति. अथवैष सर्व आपृलय निदाचर्यागमन विकृतिग्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156