Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह तथा संयमः खाराधितः सुकरो वा भवति, ततश्च मोदः. 'तन नचारपासवणमीन ' इति, अ. व्या०
नधिसहिष्णोस्तिस्रोतः, अधिसहिष्णोश्च बहिस्तिस्रो दूरव्याघाते मध्या तट्याघाते आसन्ना श्यास नमध्यदूरभेदात तिस्रः, पार्षत्वाद् ग्रीष्मशब्दो बहुत्वे स्त्रीलिंगश्च. 'नसन्नं ' इत्यादि, नसन्नंति प्रा. ये बाहुल्येनेत्यर्थः, प्राणाश्च शंखनऽगोपादयः, तृणानि घासः, बीजानि तत्तद्दनस्पतिनामधुनो. जितानि. पन्नका उलयः, अथवा 'पाणायतणायत्ति' प्राणानां जीवानां यायतनानि स्थानता. नि बीजानि पनकहरितानि वेति योज्यं. कचित् 'पाणायणंति ' दृष्टं, तत्र प्राणायतनमित्यादि व्याख्येयं. 'तनमत्तयत्ति' वीणि मात्रकाणि, तदभावे हि वेलातिक्रमेण वेगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधना, अन चूर्णिः____ चाणिहिं तस्स गुम्मियादिगहणं तेण सत्तए वोसिरिता बाहिं णिचा परिसवेश पासवणेवि थ. भिग्गहितो धरेश तस्साईस जो जाहे वोसिर सो ताहे धारेश, ण निरिकवर, सुवंतो वा नबं.
गेवि तयं चे नवीर दंडयं वा दोरेण बंधतिगो से असंसितयाए भृमीए अन्नबपरिगवेयत्ति. प. | रिपङोसवणान' इत्यादि, पर्युषणातः परमाषाढचतुर्मासकादनंतरं गोलोममात्रा अपि स्थापनीयाः,
For Private And Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156