Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RA
देह पासतां दीर्घाः. धुवलोन न जिणाणं । निच्चं थेराण वासवासासु ॥ इति वचनात. यावत्तां रज
नी नाऽपदसितपंचमीरात्रि नातिक्रमयेत्, पंचम्या रात्रेागेव लोचं कारयेत्, अयमभिप्रायो यदि " समर्थस्तदा वर्षासु नित्यं लोचं कारयेत् , तदसमर्थोऽपि तां रात्रिं नोट्लंघयेत्, पर्युषणापर्वणि अब१५०
श्यं लोचं विना अतिक्रमणस्याकटप्यत्वात्. “नवायणावित्तएत्ति' अतिक्रमयितुं केशेषु ह्यपकायो लगति, स च विराध्यते, तत्संगाच षट्पदिकाः संमूति, ताश्च कंम्यमानः खंडयति, नखदाति च शिरसि करोतीति गोलोममात्रा अपि केशाः स्थापयितुं न कल्पते, यदि च क्षुरेण मुंडापयति कतर्या वा कर्तयति, तदा याज्ञानंगोऽनवस्था मिथ्यात्वं संयमात्मनोविराधना च षट्पदिकाश्विद्यते, नापितश्च पश्चात्कर्म करोति, अपभ्राजना च शासनस्य, तस्मालोच एव श्रेयान् , यदि वाऽसहिषाझेचे कृते ज्वरादिरुपद्रवो वा कस्यचित्, बालो वा रुद्यते, धर्म वा त्यजेत् , ततो न तस्य लोचः कार्यः, क्षुरेण मुंडनीयः स इत्येतदेवाह
'अङोणमित्यादि ' आर्येण साधुना कुरमुंडेन वा बुंचितशिरोजेन नवितव्यं स्यात. “न. बुक्कत्ति ' धुंचिताः शिरोजाः केशा यस्य स तथा तेन, अपवादतो बालग्लानादिना कुरमुंडेन, न.
For Private And Personal Use Only

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156