Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 149
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह । नल्लिंवहसागपत्तेहिं ॥ १ ॥ जं अऊियं चरितं । देसृणाएवि पुवकोमीए ॥ तंपि कसायमित्तो ।। व्या० हारे नरो मुहुत्तेण ॥ १ ॥ इत्यादिभिरुपदेशैः ‘संम' शोभना मतिः, रागद्वेषरहितता, तत्पूर्व वा संपृबता सूत्रार्थेषु ग्लानाग्लानानां वा तहहलेन नवितव्यं, रागहषौ विहाय येन सार्धमधिकर१६२ णमासीत्तेन सह सूत्रार्थसंप्रश्नः कर्तव्यः, तऽदंतश्च सोढव्यः. नन्वेकतरस्य दमयतो यद्यको नोपशा म्यति तदा का गतिरित्याह- जो नवसमश्यादि ' य उपशाम्यति उपशमयति वा कषायात् त. स्यास्याराधना ज्ञानादीनां, विपर्ययः सुगम एव, 'सामन्नं' श्रमणनावः, नपशमसारमुपशमप्रधानं खु निश्चये, सामन्नमाणुचरंतस्स । कसाया जस्स नक्कडा हुँति ।। संनामिनच्नुपुष्पं व । निष्फलं तस्स सामन्नं ॥ १ ॥ इति वचनात्. ‘तन नवसग्गा' इत्यादि, वर्षासूपाश्रयाश्रयो ग्राह्यः, संसक्तिजलप्लावनादिनयात्. तं शतिपदं तत्रेत्यर्थे संभाव्यते. वेनधिया पमिलेहा' चिच्च 'वेनट्टिया पडिलेहा' इति दृश्यते. नभयत्रापि पुनः पुनरित्यर्थः. 'साझिया पमाणात्ति' आर्षः जे निख्खू हबकम्मं करेश, करितं वा साजश्, इति वचनात्, इजिधातुरास्वादने वर्तते, तत नप| भुज्यमानो य नपाश्रयः, से कयमाणे कडेत्ति न्यायात् ' साझिनत्ति ' भएयते, तत्संबंधिनी प्र. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156