Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह माव्यं इत्यर्थः, अन्यथा शीतलायां मौ शयने कुंवादिप्राणिविराधनाजीर्णादिदोषाश्च स्युः, था. व्या०
सने तु कुंवादिसंघट्टनिषद्यामालिन्याप्कायवधादयः. श्रायाणमेयंति ' कर्मणो दोषाणां वा था.
सनमुपादानकारणमेतदनभिग्रहीतशय्यासनिकत्वं. अथवाभिग्रहो निश्चयः स्वपरिगृहीतमेव शय्या. १५६
सनं मे भोक्तव्यं, नान्यगरिगृहीतमिति. आदानत्वमेव दृढयति- अणभिग्गहिएत्यादि' अन. भिगृहीतशय्यासनिकस्येत्युक्तवत. अनुच्चाकुचिकस्य कुच परिस्पंदे, अकुचो अपरिस्पंदा निश्चला यस्या: कंबिला न चटंति, श्रदृढबंधने हि संघर्षान्मत्कुणकुंवादिवधः स्यात्. नचा ढस्तादिं यावयेन पिपीलिकावधो न स्यात् , सादिर्वा न दशेच. 'जचावासावश्कुच्चाचोचा' कुचा कंबादिमयी शय्या, सा विद्यते यस्यासावुचाकुचिको, न जच्चाकुचिकोऽनुच्चाकुचिको, नीचसपरिस्पंदशय्याकस्तस्य अनर्थकबंधिनः, पदमध्ये अनर्थकं निःप्रयोजनं एकवारोपरि हौ त्रीन चतुरो वा वारान कं. बानां बंधान ददाति. चतरुपरि बहनि वादकानि बनाति. तथा वस्त्रापायपलिमंथादयो दोषाः. यदि चैकांगिकं चंपकादिदलं लन्यते तदा तदेव ग्राह्य बंधनादिप्रक्रियापरिहारात.
अमितासनिकस्य अबघासनस्य स्थानात्स्थानांतरं हि मुहुर्मुहुः संक्रमेण सत्ववधः प्रवर्तते, अ.
For Private And Personal Use Only

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156