Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 142
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० संदेह- पादचतुष्टयं ॥ चिकित्सितस्य निर्दिष्टं । प्रत्येकं तच्चतुर्गुणं ॥ १ ॥ ददस्तीर्थात्तशास्त्रार्यो । दृष्टकर्मा शुचिभिषग् ॥ बहुकल्पं बहुगुणं । संपन्नं योग्यमौषधं ॥ २॥ अनुरक्तः शुचिर्ददो । बुधिमान प्र. तिचारकः ॥ श्रारोगी निषग्यश्यो । झापकः सत्ववानिति ॥ ३ ॥ १५४ 'थानट्टित्तएत्ति ' कारयितव्यं आनट्टिधातुरागमिकः करणार्थे, 'तवोक-मंति' अर्धमासिकादितपः, यत्र प्रत्यपायां समर्थो असमर्थो वायं वैयावृत्त्यकरो वायं अन्यो वा वैयावृत्त्यकरोऽस्ति, ना. स्ति वा पारणकयोग्यं लाजातरणादिसंधुदणमस्ति नास्तिवेत्यादिकानाचार्या एव विदंति, अपश्चिम चरमं मरणं अपश्चिममरणं, न पुनर्यत्प्रतिदणमायुर्दलिकानुनवलदमाचीक्किमरणं, तदेवांतोऽपश्चिममरणस्तत्र नवा वार्षत्वाउत्तरपदवृछौ अपश्चिममरणांतिकी, सा चासौ संलेखना च संलिख्यते कृषीक्रियते शरीरकषायाद्यनयेति संलेखना, सा च द्रव्यभावनेदन्निन्ना, ‘चत्तारि विचित्ताई' श्यादिका थपश्चिममरणांतिकसंलेखना तस्या ' जूसणत्ति' जोषणं सेवा तया 'जूसिएत्ति' दिपतशरीरोऽत एव प्रत्याख्यातनक्तपानः पादपोपगतः कृतपादपोपगमनोऽत एव कालं जीवितकालं मरणकालं वानवकांदन्नननिलष्यन् विहर्तुमिबेत्. अत्र च प्रत्यवाया अयं निस्तारको न वा समाधि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156