Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या०/
देह- पानकं निर्यापका वा संति न वेत्यादयः, दपकस्य हि नदरमलशोधनार्थ त्वगेलानागकेसरतमाल
| पत्रमिथसशर्करक्कथितशीतलदारलदाणं समाधिपानकं पाययित्वा पूगिफलादिद्रव्यैर्मधुरविरेकः कार्य
| तो निर्यापका शुद्धताद्यर्थमष्टचत्वारिंशत् 'परिववित्तएत्ति' व्युत्सृष्टुं धर्मजागरिकां थाझापायविपा१५५ कसंस्थानविचयनेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरितुमनुष्टातुं ववंचे त्या:
दि' पादपोंग्नं रजोहरणं यातापयितुं पुनः पुनः, अनातापने नत्सापनकादयो दोषाः, वस्त्राापधावातपे दत्ते बहिर्गतुं यावत्कायोत्सर्गेऽपि स्थातुं न कल्पते, वृष्टिनयाद्यदि सन्निहितयतिरस्ति तदा तमुपधिं चिंतयति तदा कल्पते चिंतकाभावे तु जलक्लेदचौरहरणाकायविराधनोपकरणहास्यादयो दोषाः स्थानमूलस्थानं तच्च कायोत्सर्गलदाणं, मं ता' इत्यादि, दं वस्त्रादि तावन्मुहूर्त्तकं मु. हूर्त्तमात्रं जानीहि विनावयेः, 'जावत्तावत्ति' नाषामात्र, यावदर्थे स च सन्निहितः साधुः से तस्य जपधिचिंतनेबाकारकर्तुः प्रतिशृणुयादंगीकुर्याचनमिति शेषः, एवं स्पष्टं. ___ 'अणन्निग्गहिय ' इत्यदि, अननिगृहीतशय्यासन एवानन्निगृहीतशय्यासनिकः, स्वार्थे । | कः, तथाविधेन भवितुं न कटपते, न युक्तं, वर्षासु यतिना मणिकुट्टिमेऽपि पीठफलकानिग्रहवतैव
For Private And Personal Use Only

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156