Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 123
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह कडियाहिं पासेहिंतो कंबियाणि वरिं ' इत्याह, स्थविराः स्थविरकल्पिकाः. 'अऊत्ताए' इति अद्यकालीनाः, आर्यतया व्रतस्थविरत्वेन श्येके, 'अंतराविय' इत्यादि अंतरापि च, अर्वागपि " कल्पते पर्युषितुं, न कल्पते तां रजनी नाऽपदशुक्तपंचमी 'जवायणावित्तएत्ति' अतिक्रमितुं. इह हि पर्युषणा दिधा गृहिझाताझातनेदात् , तत्र गृहीणामझाता यस्यां वर्षायोग्यपीठफलकादौ यत्ने कल्पोक्ता द्रव्यक्षेत्रकालन्नावस्थापना क्रियते, साषाढपौर्णमास्यां पंचपंचदिनवृक्ष्या यावन्नाद्रपदसितपंचम्या वैकादशसु पर्वतिथिषु क्रियते. गृही ज्ञाता तु यस्यां सांवत्सरिकातिचारालो वनं बुंचनं पर्युषणाकल्पसूत्रकर्षणं चैत्यपरिपाटी अष्टमं सांवत्सरिकप्रतिक्रमणं च क्रियते, यथा सा च व्रतपर्यायवर्षाणि गण्यते सा नभस्य शुक्लपंचम्यां कालिकसूर्यादेशाचतुर्थ्यामपि जनप्रकटं कार्या, यत्पुनरनिवर्धितवर्षे दिनविंशत्या पर्युषितव्यमिति उच्यते तत्सिघांतटिप्पनानामनुसारेण, तत्र दि युगमध्ये पौषो युगांते चाषाढ एव वर्धते, नान्ये मासास्तानि चाधुना न सम्यग्झायंते, अतो दिनपंचाशतैव पर्युषणा संगतेति वृक्षाः, ततश्च कालावग्रहो जघन्यतो ननस्यसितपंचम्या आरत्य का र्तिकचतुर्मासांतः सप्ततिदिनमानः, नत्कर्षतो वर्षायोग्यदेवांतराभावादाषाढमासकल्पेन सह वृष्टिस- | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156