Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह ति' दृश्यते. 'जेहिलंति ' कचित् ‘जेलिंति' दृष्टं. 'संपलियंति' क्वचित् 'अप्पलियंति'. व्या० | 'गिम्हाणेत्ति ' ग्रीष्मशब्दः स्त्रीलिंगो बहुवचनांतश्च, ग्रीष्मस्य प्रथममासे चैत्रे 'सुहस्सत्ति' शुक्लपक्षे कालगतं. वरमुत्तमंति' वरा श्रेष्टा मा लक्ष्मीस्तस्या नत्तमं उन वहति यस्य शिरसि धारय ति, देवः पूर्वसंगतिकः कोऽपि, 'मिजमदवसंपन्नति' मृडना मधुरेण मार्दवेन मानपरित्यागेन संपन्नं, अथवा मृदुं करुणार्डहृदयं, अद्रवसंपन्नं न द्रवेण नर्मणा संपन्नमद्रवसंपन्नं. श्यं च स्थविरा वली मंगलार्थ पठ्यते, यदुक्तं नियुक्तौ-पुरिमचरिमाण कप्पो। मंगलं वछमाणतिबंमि ॥ तो परिकहिया जिणपरि-कहाय थेरावली चेव ॥ १॥ अत्र चूर्णिः-पुस्मिपछिमजिणाणं एस म. गो चेष, जहा वासावासं पङोसवेयवं, पमन वासं मावा मशिमगाणं पुण भयणिऊं अविया वघ्माणतिबंमि मंगलनिमित्तं जिणगणहरावलिया सवेसिं च जिणाणं, समोसरणाणि परिकदि. डांतित्ति, समवसरणानि वर्षाचतुर्मासिकावस्थानरूपाणि. गता स्थविरावली.. सांप्रतं पर्युषणासामाचारी विवरादौ पर्युषणा कदा विधेयेति श्रीमहावीरतणधरतविष्यादि| दृष्टांतेनाह- तेणं कालेणं' इत्यादि ‘वासाणंनि ' थापाढचतुर्मासकदिनादारभ्य सविंशतिरात्रे | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156