Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
संदेह - रुणानां निष्कारणं. यद्यपि मद्यादिवर्जनं यावजीवितमस्त्येव, तथापि कदाचिदत्यतापवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ' वेगश्या' इत्यादि, अस्त्येतदेकेषां वैयावृत्त्यकरादीनावमुक्त पूर्ववति, गुरुं प्रतीति शेषः. हे जदंत भगवन्नर्थः प्रयोजनं ग्लानस्य विकृत्येति. एवं १४० | वैयावृत्तिकारेणोक्ते' से य वश्या' स च गुरुर्वदेत् ' से य पुढे ' इति, तं च खानं स वैयावृ त्यकरः पृच्छति .
क्वचित् ' से य पुत्रिय' इति पाठः, तत्र स खानः पृष्टव्यः, किं पृच्छतीत्याह - ' केवइए
' कियता विकृतिजातेन दीरादिना तवार्थः ? तेन च ग्लानेन स्वप्रमाणे नक्ते स वैयावृकरो गुरोर व्यागत्य ब्रूयात 'एवश्एां यो गिलाएणस्स' श्यता छार्थो ग्लानस्य, ततो गुरुराह जं से ' इति यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन ' से ' इति तद्विकृतिजातं ग्राह्यं त्वया, ' से य विष्णविता ' स च वैयावृत्त्यकरादिर्विज्ञपयेत् याचेत गृहस्थपार्श्वात्, विज्ञविधातुरव यात्रा - यां, स च याचमानो लभेत तदस्तु तच्च प्रमाणप्राप्तं च पर्याप्तं जातं. ततश्च 'होन खाहित्ति साधुसिति शब्दार्थे भवत्विति पदं 'अलाहित्ति ' श्रुतमित्यर्थः, छालादि निवारणे इति
For Private And Personal Use Only

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156