Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 138
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. " व्या० संदेह - स्यास्तीत्यवादित्वादप्रत्ययेऽगारो गृही, 'परिणएवं ' इत्यादि, त्वं मम योग्यं शनाद्यानयेरित्य परिप्तेनाभाणि तेन श्रहं तव योग्यमशनाद्यानिष्ये इत्यपरिज्ञप्तस्यानुक्तस्यार्थाय कृतेऽशनादि प्रतिगृहीतुं न कल्पते. अत्र प्रश्नयति ' से किमाहु नंतेत्ति ' छात्र किं कारणं भदंता खाहुर्गुरुराद' इत्यादि वा चेदस्ति ते तदा परो यस्मै यानीतं स भुंजीत श्वा अनोजनरुचिश्वेतदान भुंजीत, यदि च परोऽनिछन् दाक्षिण्याहुंक्ते ततो ग्लानिस्तस्याजीर्णादिना न भुंक्ते चेत्तदा वर्षासु जलदरित बाहुल्येन स्थंडिल दौर्लन्यात्परिष्टापने दोषस्तस्मात्पृष्ट्वानेयमिति. १५० 6 उनले ' इत्यादि, उदकार्डे गलडिंयुक्तेन सस्निग्धेन ईषदकयुक्तेन ' से किमाहु भंते ' स जगवांस्तीर्थकरः किमाढात्र कारणं, गुरुराह सर्व्वत्यादि ' सप्त स्नेहायतनानि जलावस्थान स्थानानि येषु जलं चिरेण शुष्यति, पाणी हस्तौ, पाणिरेखा व्यायूरेखादयस्तासु चिरमुदकं तिष्ट ति. नखा पखंडा नखशिखास्तदग्रनागाः, जूनैवोर्ध्व रोमाणि व्यहरूढा दाढिका, उत्तरोढा श्मश्रूणि इति विगतोदको विंडरहितश्छिन्नस्नेहः सर्वथा नहीनः. ' सुहुमाई' इत्यादि, सूक्ष्मत्वादल्पाधारत्वाच सूक्ष्माणि, यजीदां पुनः पुनः यत्र यत्र स्थाने निषदनादान निक्षेपादि करोति, ज्ञातव्या Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156