Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः नि सूत्रोपदेशेन, दृष्टव्यानि चक्षुषा, ज्ञात्वा दृष्ट्वा च प्रीतिलेखितव्यानि, परिहर्तव्यतया विचारणी यानि. 'तमिति' तद्यथा-प्राणसून पंचविधं प्राप्त तीर्थकरगणधरैरेकैकस्मिन् वर्णे सहस्रशो ने. दाः, बहुप्रकाराश्च संयोगाः, ते सर्वेऽपि पंचसु कृष्णादिष्ववतरंति, प्राणसूदमं तु हींज्यिादयः, प्राणो यथानुधरीकुंथुः, स हि चलन्नेव विभाव्यते, न स्थितः सूक्ष्मत्वात. १. पन्नक नसी, स च प्रायः प्रावृषि भूमिकाष्टनांमादिषु जायते, यत्रोत्पद्यब तद्व्य समवर्णश्च नाम पन्नत्ते इति, नामेति प्रसिौ . बीजसूक्ष्मं कणिका शाब्यादिवीजानां नहीति रूढा नकिका. ३. हरितसूक्ष्मं नवोभिनं पृथ्वीसमवर्ण हरितं, तत्स्वल्पसंहननत्वात्स्तोकेनापि विनश्यति. ४. पुष्पसूक्ष्मं वटोउंबरादीनां तत्समवर्णत्वादलदयं, तच्चोन्वासेनापि विराध्यते. ५. अंमसूमं उदंशामधुमदिकामत्कुणाद्यास्तेषामंझमुदंशांम, नत्कलिकांमं बूतापुटांझ, पिपीलिकांमं कीटिकांम, दलिका गृहकोकिला ब्राह्मणी वा तस्या अंमं | हस्लिकांम, हलोहलिया अहिलोडी सरडी कक्किंडीत्येकार्थाः, तस्या अंडं, एतानि हि सुंदमाणि स्युः. ६. लयनमाश्रयः सत्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्वा भवतीति लयनसूक्ष्म, यथा नत्तिंगा स्वपका गर्दनाकृतयो जीवास्तेषां लयनं नूमावुत्कीर्णगृहं उत्तिंगलयनं, भृगुशुष्कभूराजी जलशोषानं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156