Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
१४
देह क्रमयितुं तत्र च तिष्टतः कदाचिर्ष नोपरमति तत्र किं विधेयमित्याह-वियडगं' श्यादि, वि.
कटमुझमादि विशुद्धं भुक्त्वा पीत्वा च एकत्रायतं सुबई नांडकं पात्रकाद्युपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यप्यनस्तमिते सूर्ये वसतावागंतव्यमेव, बहिर्वसतेबहवो दोषा एकाकिनस्तावदात्मपरोनयसमुत्थाः, साधवो वा वसतिस्था अतिं कुर्युरिति. तत्र विकटगृहमूलादी कथं स्थेयमित्याह
'नो कप्पर एगस्सेत्यादि ' शंकादिदोषसंभवात् , एका कित्वं कथं तस्येति चेत् उच्यते-संघाटिका नपोषितोऽसुखितोवा स्यात्कारिणको वा स एकाकीति. 'अस्थियविकेशत्ति ' अस्ति वात्र कश्चित्पंचमः, 'अबियइं च केशत्ति ' पाठे तु थ इति वाक्यालंकारे, 'अबियाईति' ना. षामात्रमस्ति वेत्यर्थः. 'खुड्डए वा खुड्डियावत्ति' कुलकः साधूनां कुखिका साध्वीनां, साधुर्यात्मना द्वितीय नसर्गतः, संयत्यस्तु ज्यादयः, षट्कर्णो निद्यते मंत्र इति न्यायात. अनेसि वा संलोए
इत्ति ' यत्र कुल्लकादिर्न स्यात् तत्रान्येषां ध्रुवकर्मिकलोहकारादीनां वर्षयप्यमुक्तस्वकर्मणां संलोके | दृष्टिपथे, तत्रापि स प्रतिहारे सर्वतो द्वारे सर्वगृहाणां वा हारे ‘एवण्हं ' इति एवं कल्पते स्था| तुं ' एहं ' इति वाक्यालंकारे. एवं निग्रंथस्य अगारीसूत्रे निग्रंथ्या श्रागारसूत्रे च ज्ञेयं, अगारम
For Private And Personal Use Only

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156