Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह- कं पानीयं फुसिया फुसारमात्रं कणकस्य फुसिया कणकफुसिया. नुक्तः पाणिपातस्य विधिः, श्दा व्याः नी पतद्ग्रहधारिणस्तमाह
पमिग्गहधारिस्सेत्यादि ' पतद्ग्रहधारिणः स्थविरकल्पिकस्य — वग्धारियवुष्ठिकानं' अन्छि१४७] नधारा वृष्टिः यस्यां वा वर्षाकल्पश्चोतति, नीवं वा वर्षाकल्पं वा नित्वा अंतःकायमायति वृष्टिस्त
त्र वितु न कल्पते, अपवादात्त्वशिवादिकारणैर्भिदाकालाद्यकालवर्षिमेघाद्ययोग्यक्षेत्रस्थाः श्रुतपाउकास्तपस्विनः क्षुदसहाश्च निदार्थ पूर्वपूर्वाभावेनौर्णिकेनौष्ट्रिकेण जायमानेन सौत्रेण वा कल्पेन तथा तालपत्रेण पलाशउत्रेण वा प्रावृता विहरंतीति. 'सांतरुत्तरंसित्ति' अंतरः सौत्रकल्पः, नत्तर कर्णिकस्तान्यां प्रावृतस्याल्पवृष्टौ गंतुं कल्पते, अथवा अंतरमिति कल्पः, उत्तरमिति वर्षाकल्पः कंबव्यादिः. चूर्णिकारस्त्वाह-अंतरं रयहरणं पडिग्गहो वा, नुत्तरं करणकप्पो, तेहिं सहत्ति. 'निगिशिय निगिशिय' ति स्थित्वा स्थित्वा वर्षति अहे नवस्मयं वा ' इति, आत्मनः सांनोगिकानामितरेषां वा नपाश्रयस्याधस्तदन्नावे विकटगृहे आस्थानमंमपिकायां यत्र ग्राम्यपर्षदुपविशति, तत्र हि स्थितो वेलां वृष्टेः स्थितास्थितस्वरूपं च जानात्यशंकनीयश्च स्यात्, वृदमूले वा निर्गलक
For Private And Personal Use Only

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156