Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
व्या०
देह- स्यात्, पंचेत्युपलदणं, तेन चतस्रस्तिस्रो ढे एका षट् सप्त वा यथाभिग्रहं वाच्याः, कदाचित्तेन पं.
च दत्तयो नोजनस्य लब्धास्तिस्रश्च पानकस्य, ततः पानकसत्का अवशिष्टा नोजने निक्षिपति त.
दर्धयतीत्यर्थः. नोजनसत्का वा पानके इत्येवं समावेशो न कल्पत श्यर्थः. 'जाव जवस्सयान' १४
श्यादि, जपाश्रयाबय्यातरगृहादारन्य यावत् सप्तगृहांतरं सप्तगृहमध्ये ‘संखडिएनृपत्ति' संस्क्रियत ति संस्कृतिरोदनपाकस्तामेतुं गंतुं न कल्पते पिंमपानार्थ थाहारार्थ तत्र न गोदित्यर्थः. तेषां गृहाणां सन्निहिततया साधुगुणहृतहृदयत्वेनोममादिदोषसंभवात् , एतावता शय्यातरगृहमन्यानि च षडासन्नगृहाणि वर्जयेदियुक्तं. कस्य न कटपत इत्याह-सन्नियट्टचारिस्स' निषिष्गृहेन्यः सनिवृत्तः संश्चरति विहरतीति सन्निव्रतचारी प्रतिषिवर्जकसाधुस्तच्च. बहवस्त्वेवं व्याचदाते, सप्तगृहांतरं संखमिं च जनसंकुलजेमनवारलदाणां गंतुं न कल्पते, याक्तं प्रतिनाति तट्याख्यानं प्रमाणीकर्तव्यं. हितीयमते शय्यातरगृहमन्यानि च सप्तगृहाणि वर्जयेदित्युक्तं. तृतीयमते शय्यातरगृहमनंतरगृहं सप्त वान्यानि वर्जयेदित्युक्तं. 'अवस्सयस्स परेणंति ' उपाश्रयात परतः सप्तगृहांतरमेतुं न कल्पते, परंपरेणंति ' परंपरया व्यवधानेन सप्तगृहांतरमेतुं न कल्पते, शय्यातरगृहादनंतरमे.
For Private And Personal Use Only

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156