Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 134
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. संदेह - कं गृहं, ततः सप्तगृहा इति परंपरता. व्या० ' पाणिपडिग्गहियस्सत्ति ' ' कणगफुसिया फुसारमात्रं व्यवश्यायो महीकावर्षे वा वृष्टिकायोकावृष्टिः ' यहिं सित्ति नाबादिते चाकाश इत्यर्थः, पिंडपातमादारं प्रतिगृह्य 'पोस १४६ वित्तए प्रहारयितुं न कल्पते. कदाचिदर्धभुक्तेऽपि वृष्टिपातः स्यात्. ननु जिनकल्पिकादयो दशपूर्वरत्वेनातिशयज्ञानिनस्तैश्च प्रागेवोपयोगः कृतो भविष्यति, तत्कथमर्थभुक्ते वृष्टिसंभवः ? सत्यं, बाद्मस्थिकोपयोगस्तथावास्यादन्यथा वेति न दोषः ' पोसवेमाणस्सत्ति ' आकाशे गुंजानस्य यदि वर्षेत्तदा पिंपातस्य देशमेकं भुक्त्वा देशं वादाय पाणिमाहौरैकदेशसहितं पाणिना दि. ती हस्तेन परिपिधायाच्चाद्य उरसि हृदयाग्रे निलीयेत निक्षिपेद्दा. ' ' इति तं साहारं पालिंकदायां वा संदरेदंतर्हितं कुर्यात् एवं च कृत्वा यथाछन्नानि गृहिनिः स्वनिमित्तमात्रादितानि निलयानि गृहाणि उपगच्छेदवृदमूलानि वा यथा से तस्य पाणौ दकादीनि न पर्यापद्यते न विराध्यं ते , Acharya Shri Kailassagarsuri Gyanmandir पतंति वा, तव दकं बहवो बिंदवः, दकरजो बिंडुमात्रं, दगफुसिया फुसारं अवश्याय इयर्थः. उक्तमेवार्थ निगमयन्नाह - वासावासं इत्यादि, ' कणगफुसियमित्तंपत्ति कणो लेशस्तन्मात्रं " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156