Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- षु तानि बहुमतानि. 'पाणुमयाति ' अनुमतानि दातुमनुझातानि, अणुरपि क्षुल्लकोऽपि मतो ये
घु, सर्वसाधुसाधारणत्वात्, न पुनर्मुखं दृष्ट्वा तिलकं कर्षतीत्यणुमतानीति वा येषु कुलेषु, 'से' त
स्य साधोः 'अदख्खु ' इति वाच्यं, वस्त्वदृष्ट्वा न कल्पते वक्तुं यथास्ति ते आयुष्मन्नमुकममुकं १४२ वा वस्त्विति, यतः ' सढीत्ति' श्रघावान् दानवासनिको गृही तत्साधुयाचितं वस्तु गृह्णीत वा मूव्ये
न क्रीणीयात् , मूल्यानावे यत्यर्थ स्तन्यमपि कुर्यात् चौर्येणाप्यानीय वितरेत् तदस्तु नंदनसक्थुमं मकादि पूर्वक्वथित नष्णोदके पुग्धे वा क्षिपेत् . आपणादा आनयेत् . प्रामित्येकं कुर्यादिति. कृपपगृहेषु त्वदृष्ट्वापि याचने न तथा दोषा इत्यर्थः. 'निच्चन्नत्तियस्सत्ति' नित्यमेकाशनिनः ‘एगं गोयरकालंति' एकस्मिन् गोचरचर्याकाले सूत्रपौरुष्यार्थपौरुष्यनंतरमित्यर्थः. 'गाहावश्कुलं ' गृह स्थवेश्म, 'नत्ताए वा ' भक्तार्थ 'पाणए ' पानार्थ 'पनवेत्यादि ' एकारो वाक्यादावलंकारार्थः, अन्यत्राचार्य वैयावृत्त्यात, आचार्य वैयावृत्त्यादन्यत्र तबर्जयित्वेत्यर्थः. आचार्य वैयावृत्यं हि ययेकवारमुक्तेन कर्तुं न पारयति तदा हिरपि मुक्तां, तपसो हि वैयावृत्त्यं गरीयः, एवमुपाध्या| यादिष्वपि.
For Private And Personal Use Only

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156