Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- अन्यत्र परिहासयं इति. विधानागरत्ति' क्वचित् — वऊनागरित्ति' 'अङासेमियंति ' कचित् | मा. 'अऊचेमयंति' पाठः. ___ 'पएहवाहणयंति ' प्रश्नवाहनकुले मलधारिगलः, अत एवास्माभिर्नामांतरतिरोहितानीति प्रा. गन्युहितं, 'बंनदीविया साहित्ति' आर्यसमिताचार्या हि नद्यां योगचूर्ण निःक्षिप्य पादप्रलेपमात्रेण जलोपरिगमनविस्मायितजनस्य पाखंडिनो दर्पखंडनं विधाय प्रवचनप्रनावनया ब्रह्मही पिकांस्तापसान् प्रत्यबू बुधन्. तेन्यो ब्रह्महीपिका शाखा निर्गता. श्रतांतरे 'वंदामि फग्गुमित्तं च ' श्यादि. गाथावृंदं बहुष्वादशेषु न दृश्यते, कतिपयपुस्तकेषु च 'थेरस्स णं अफग्गुमित्तस्स गोयमगुत्त स्स अङाधणगिरी थेरे अंतेवासी वासिष्स्स गोत्ते' इत्यादि यावत् 'थेरस्स एं अासीहस्स कासवगोत्तस्स अकाधम्मे थेरे अंतेवासी कासवगोत्ते, थेरस्स णं अऊधम्मस्स कासवगोत्तस्स अऊसंमिले थेरे अंतेवासी ' इति पर्यंतं दृश्यते, तदनंतरं च 'वंदामि फग्गुमित्तं च ' श्यादिगाथाः, तत्र च गद्योक्तोऽर्थः पुनः पद्यैः संगृहीत इति न पोनरुक्त्यं भावनीयं. 'कुत्संति ' कुत्समगोतं, ' कंटेत्ति' कचित् — कण्हेत्ति अऊनांगति ' कचित् ' अगंगं. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156