Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह ष्टिं केशानामवशिष्यमाणां पवनांदोलितां कनककलशोपरि नीलोत्पलापिधानानुकारिणीमुनयतः स्कं | व्या धोपरि बुलंती वीदय प्रमुदितहृदयेन शक्रेण सोपरोधं विझतो नगवान रदितवान्. 'उविहा अंत कडनमीत्यादि ' युगांतर्भूमिरसंख्येयानि पुरुषयुगानि जगवंतोऽन्वयक्रमे सिघानीति. पर्यायांतक मिस्तु नगवतः केवले समुत्पनेंतर्मुहूर्तेन स्वामिनी मरुदेवांतकृत्केवलितां प्राप्तेति, 'सुसुमधुसमाएत्ति ' तृतीयारके एकोननवतिपदावशेषे भगवान सिकः. 'नप्पिंति' नपर्यष्टापदशैलशिखरस्य 'चनद्दसमेणं भत्तेणंति ' उपवासषट्केन चतुर्दशनक्तपरित्यागात्. ॥ इति चतुर्विंशतिजिनचरित्राणि समाप्तानि. ॥ १७ 'चजद्दसमे माननवतिपदावशेषना मरुदेवांतकृत्वासानाति. पर्यायांत सांप्रतं स्थविरावली वक्तुकामः प्रक्रमते- तेणं कालेणं' इत्यादि, ‘से केणछेणं' इत्यत्र संशब्दोऽथशब्दार्थः, प्रश्नयितुस्यमभिप्रायः किल, 'जावश्या जस्स गणा तावश्या गणहरा तस्सेत्ति ' वचनामणधस्माना एव गणाः सर्वजिनानां, श्रीवीरस्य तु किमयं नव गणा एकादश ग. णधरा इति. प्राचार्य आह–समणस्सेत्यादि' अकंपिताचलभ्रात्रोरेकरूपैव वाचना, एवं मेतार्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156