Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह विकल्पः ४६ देशभाषाविज्ञानं ४ पुष्पशकटिका यंत्रमातृका Uए धारणमातृका १० संपाद्यं व्या०
५१ मानसी ५५ काव्यक्रिया ५३ अन्निधानकोशः ५४ बंदोझानं ५५ क्रियाकल्पः ५६ बलत्रिकयोगाः ५७ वस्त्रगोपनानि १७ गतविशेषाः १० आकर्षकीमा ६० बालक्रीमनकानि ६१ हस्त्यश्वशिदादिवैनयिकविज्ञानं ६५ शस्त्रविद्यादिवैजयिकविद्याज्ञानं ६३ मृगयादिवैयामिकविद्याझानं ६४.
अथ चासां प्रयोगिकाश्चतुःषष्टिमहिलागुणास्ते चे-यालिंगनचुंबननखबेद्यदशनबेद्यसंवेशनसी| स्कृतपुरुषायितौपरिष्टकानामष्टाष्टविकल्पभेदादष्टवेष्टकाश्चतुःषष्टिः, तत्र स्पृष्टकं विदकमुपृष्टकं पीडितकं
लतावेष्टितकं वृदाधिरूढकं तिलतंमुलकं दीरजलकमित्यालिंगन विकल्पाः. निमित्तकं स्फुरितकं घ. टितकं समग्रहणं तिर्यग्रहणं भ्रांतं अवपीडितं नष्टपीडितकमिति चुंबनविकल्पाः. नफुलकं विजूं. भितं इंद्राणीपार्श्वसंपुटं नत्तानसंपुटं पीमितकं चेष्टितकं वाडवकमिति नझुमकं विजूंनितकं पीडित कमर्धपीडितकं वेणुदास्तिकं शूलांचितकं कार्कटकं पद्मासनकमिति संवेशनविकल्पाः. हिंकारस्तनित रुदितकूजितसूत्कृतपूत्कृतदूत्कृतानीति सप्ताव्यक्तादाराणि अंबाविमर्थमोदणार्थप्रयोगश्चाष्टममिति. | पारापतादिविरुतनेदादाशीकृतविकल्पाः.
For Private And Personal Use Only

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156