Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- व गणिपिटकं हादशांगी तदपि, न देशता स्थूलनजस्येव, किंतु समस्तं सर्वादरसन्निपातत्वात्. त. म हारयति सूत्रतोऽर्थतश्च ये ते तथा 'अङात्ताए' धार्यतया अद्यतनयुगे वा. 'अवच्चिका' अ. - पत्यानि तत्संतानजा इत्यर्थः, निरपत्याः शिष्यसंतानरहिताः, स्वस्वमरणकाले स्वस्वगणस्य श्रीसुध१२ मखामिनि निसर्गात्. संदिप्तवाचनायां — सुठियसुपमिबुघाणंति ' सुस्थितौ सुविहितक्रियानिष्टौ, सु प्रतिबछौ सुझाततत्वौ ततो विशेषणकर्मधारयः. कोटिककाकंदिकाविति नामानौ, अन्ये खिबमाचदंते सुस्थितसुप्रतिबद्याविति नाम, कोटिककार्कदिकाविति विरुदप्रायं विशेषणं. कोटिशः सूरिमंत्रजापपरिझानादिना कोटिको, काकंद्यां नगर्या जातत्वात काकंदकी, ततो विशेषणसमासः. ____ ये तु सुस्थितसुप्रतिबुछ इत्येकमेव नाम मन्यते तदभिप्रायं न विद्मो द्वित्व व्याघातात, यदि परं मधुकैटनन्यायेन सुस्थितेन सह चरितः सुप्रतिबुछः सुस्थितसुप्रतिबुछ इति पदः शरणं, तत्र च पूज्यत्वाहहुवचनं ज्ञेयं. विस्तरवाचना सुगमैव, नवरं बहवोऽत्र वाचनानेदा लेखकवैगुण्याजाताः, तत्तत्स्थविराणां च शाखाः कुलानि च प्रायः सांप्रतं नानुवर्तते, नामांतरतिरोहितानि वा नविष्यंति, अतो निर्णयः कर्तु न पार्यते पाठेषु. तथाहि-शाखासु कचिदादर्श कौटुंबाणीति दृश्यते, कचित् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156